A Comprehensive Guide to Ayurvedic Specialties
वरणादि कषाय Varaṇādi Kashāya
अमृतोत्तरं कषाय Amṛtottaraṃ Kashāya
भार्ङ्ग्यादि कषाय (स्वल्प) Bhārṅgyādi Kashāya (Svalpa)
भार्ङ्ग्यादि कषाय (बृहत्) Bhārṅgyādi Kashāya (Bṛhat)
चिरुविल्वादि कषाय Ciruvilvādi Kashāya
चित्रकादि कषाय Citrakādi Kashāya
दशमूल पञ्चकोलादि कषाय Daśamūla Pañcakolādi Kashāya
गन्धर्वहस्तादि कषाय Gandharvahastādi Kashāya
ग्रहम्यान्तकं कषाय Grahamyāntakaṃ Kashāya
गुलूच्यादि कषाय Gulūcyādi Kashāya
इन्दुकान्तं कषाय Indukāntaṃ Kashāya
काजूकामलकादि कषाय Kājūkāmalakādi Kashāya
पञ्चकोलं कषाय Pañcakolaṃ Kashāya
पथ्या कंहलादि कषाय Pathyā Kaṃhalādi Kashāya
पिप्पली कषाय Pippalī Kashāya
सफसारं कषाय Saphasāraṃ Kashāya
विलाङ्गकृष्णादि कषाय Vilāṅgakṛṣṇādi Kashāya
अमृता द्वितयं कषाय Amṛtā Dvitayaṃ Kashāya (Extra)
भद्रादि कषाय Bhadrādi Kashāya (Extra)
मुस्तारिष्ट Mustāriṣṭa
वरणाद्यरिष्ट Varaṇādyariṣṭa
अभयारिष्ट Abhayāriṣṭa
अमृतारिष्ट Amṛtāriṣṭa
दनीयारिष्ट Daṇīyāriṣṭa
दशमूलारिष्ट Daśamūlāriṣṭa
दशमूलजीरकारिष्ट Daśamūlajīrakāriṣṭa
दुरालभारिष्ट Durālabhāriṣṭa
जीरकाद्यरिष्ट Jīrakādyariṣṭa
विश्वामृतं Viśvāmṛtaṃ
कर्पूरासव Karpūrāsava
वरपासवं Varapāsavaṃ
चित्रकासव Citrakāsava
चविकासव Cavikāsava
गुग्गुल्वासव Guggulvāsava
मधूकासव Madhūkāsava
पञ्चकोलासव Pañcakolāsava
पिप्पल्यासव Pippalyāsava
पूतिकरञ्जासव Pūtikarañjāsava
पूतिवल्कासव Pūtivalkāsava
आर्द्रकासव Ārdrakāsava
सुरसासव Surasāsava
वोषानृतं Voṣānṛtaṃ
कालमेघासव Kālameghāsava (Extra)
अग्निमुख चूर्ण Agnimukha Cūrṇa
हुताशनादि चूर्ण / हुतभुगादि चूर्ण Hutāśanādi Cūrṇa / Hutabhugādi Cūrṇa
इन्तुप्पु काणं चूर्ण Intuppu Kāṇaṃ Cūrṇa
शिवक्षारपाचन चूर्ण Śivakṣārapācana Cūrṇa
त्रिकटु चूर्ण Trikaṭu Cūrṇa
अष्ट चूर्ण Aṣṭa Cūrṇa
अविपत्ति चूर्ण Avipatti Cūrṇa
अविपत्तिकर चूर्ण Avipattikara Cūrṇa
भास्कर लवङ्ग चूर्ण Bhāskara Lavaṅga Cūrṇa
बृहत् गङ्गाधर चूर्ण Bṛhat Gaṅgādhara Cūrṇa
बृहत् वैश्वानर चूर्ण Bṛhat Vaiśvānara Cūrṇa
चौषष्टि पिप्पली चूर्ण Cauṣaṣṭi Pippalī Cūrṇa
चूर्णराजन् Cūrṇarājan
दाडिमाष्टकं चूर्ण Dāḍimāṣṭakaṃ Cūrṇa
हिङ्ग्वचादि चूर्ण Hiṅgvacādi Cūrṇa
कर्पिञादि चूर्ण Karpiñādi Cūrṇa
कपिठाष्टकं चूर्ण Kapiṭhāṣṭakaṃ Cūrṇa
नारायण चूर्ण Nārāyaṇa Cūrṇa
पञ्चकोलं चूर्ण Pañcakolaṃ Cūrṇa
पञ्चसकार चूर्ण Pañcasakāra Cūrṇa
रजन्यादि चूर्ण Rajanyādi Cūrṇa
समसर्क्कर चूर्ण Samasarkkara Cūrṇa
षड्धरण चूर्ण Ṣaḍdharaṇa Cūrṇa
तालीसपत्रादि चूर्ण Tālīsapatrādi Cūrṇa
वैश्वानर चूर्ण Vaiśvānara Cūrṇa
विडङ्ग चूर्ण Viḍaṅga Cūrṇa
योगराज चूर्ण Yogarāja Cūrṇa
महाशङ्ख वटी / बृहत् शङ्ख वटी Mahāśaṅkha Vaṭī / Bṛhat Śaṅkha Vaṭī
पटु पञ्चकादि गुलिका Paṭu Pañcakādi Gulikā
सञ्जीवनी वटी Sañjīvanī Vaṭī
शङ्ख वटी Śaṅkha Vaṭī
अपराजित खलं गुलिका Aparājita Khalaṃ Gulikā
आनृतकूठारं गुलिका Ānṛtakūṭhāraṃ Gulikā
भुक्ताञ्जरी गुलिका Bhuktāñjarī Gulikā
चन्द्रप्रभ गुलिका Candraprabha Gulikā
चित्रकादि गुलिका Citrakādi Gulikā
ग्रहम्यान्तकं गुलिका Grahamyāntakaṃ Gulikā
पाथादि गुलिका Pāthādi Gulikā (Proprietary)
न उल्लेखित Not mentioned
तालीसपत्रादि वटक Tālīsapatrādi Vaṭaka
व्योषादि वटक Vyōṣādi Vaṭaka
वरणादि घृत Varaṇādi Ghṛta
चिरुविल्वादि घृत Ciruvilvādi Ghṛta
इन्दुक्लान्तं घृत Induklāntaṃ Ghṛta
गुलूच्यादि घृत Gulūcyādi Ghṛta
पिप्पली पिप्पलीमूलादि घृत Pippalī Pippalīmūlādi Ghṛta
सप्तसार घृत Saptasāra Ghṛta
षट्पल घृत Ṣaṭpala Ghṛta
सूरणादि घृत Sūraṇādi Ghṛta
आर्द्रक रसायन Ārdraka Rasāyana
बाहुशाल गुल Bāhuśāla Gula
चित्रक हरीतकी लेह्य Citraka Harītakī Lehya
कल्याण गुल Kalyāṇa Gula
मातुल रसायन Mātula Rasāyana
सौभाग्यसुण्ठी मोदक Saubhāgyasuṇṭhī Modaka
सूर्णावलेह Sūrṇāvaleha
विल्वादि लेह्य Vilvādi Lehya
इंजी लेह्य In̄jī Lehya (Proprietary)
अयमोदक द्रावक Ayamodaka Drāvaka
दीप्याक रस Dīpyāka Rasa (Proprietary)
रसोनादि द्रावक Rasonādi Drāvaka (Proprietary)
सितार्द्रक Sitārdraka
पञ्चलवण भस्म Pañcalavaṇa Bhasma
कांस्य भस्म Kāṃsya Bhasma
ताम्र भस्म Tāmra Bhasma
शान्स्क भस्म Śāṃska Bhasma
वैक्रान्त भस्म Vaikrānta Bhasma
शङ्ख भस्म Śaṅkha Bhasma
वराटिका भस्म Varāṭikā Bhasma
स्वयमग्नि भस्म Svayamagni Bhasma
धात्री लोह Dhātrī Loha
तारा मण्डूर Tārā Maṇḍūra
विडङ्ग लोह Viḍaṅga Loha
विषम ज्वरान्तक लोह Viṣama Jvarāntaka Loha
मकरध्वज रस Makaradhvaja Rasa
रस सिन्दूर Rasa Sindūra
सिद्धमकरध्वज Siddhamakaradhvaja
अग्निकुमार रस Agnikumāra Rasa
अग्नितुन्दी रस / अग्नितुन्दी वटी Agnitundī Rasa / Agnitundī Vaṭī
गन्धक वटी Gandhaka Vaṭī
लाखुक्रव्याद रस Lākhukravyāda Rasa
सूतशेखर रस Sūtaśekhara Rasa