A Comprehensive Guide to Ayurvedic Specialties
Agnimāndya (अग्निमान्द्यं)
अमृतोत्तरं कषाय - Amṛtottaraṃ Kaṣāya
भार्ङ्ग्यादि कषाय (स्वल्प) - Bhārṅgyādi Kaṣāya (Svalpa)
भार्ङ्ग्यादि कषाय (बृहत्) - Bhārṅgyādi Kaṣāya (Bṛhat)
चिरुविल्वादि कषाय - Ciruvilvādi Kaṣāya
चित्रकादि कषाय - Citrakādi Kaṣāya
दशमूल पञ्चकोलादि कषाय - Daśamūla Pañcakolādi Kaṣāya
गन्धर्वहस्तादि कषाय - Gandharvahastādi Kaṣāya
ग्रहम्यान्तकं कषाय - Grahamyāntakaṃ Kaṣāya
गुलूच्यादि कषाय - Gulūcyādi Kaṣāya
इन्दुकान्तं कषाय - Indukāntaṃ Kaṣāya
काजूकामलकादि कषाय - Kājūkāmalakādi Kaṣāya
पञ्चकोलं कषाय - Pañcakolaṃ Kaṣāya
पथ्या कंहलादि कषाय - Pathyā Kaṃhalādi Kaṣāya
पिप्पली कषाय - Pippalī Kaṣāya
सफसारं कषाय - Saphasāraṃ Kaṣāya
विलाङ्गकृष्णादि कषाय - Vilāṅgakṛṣṇādi Kaṣāya
वरणाद्यरिष्ट - Varaṇādyariṣṭa
अभयारिष्ट - Abhayāriṣṭa
अमृतारिष्ट - Amṛtāriṣṭa
दनीयारिष्ट - Danīyāriṣṭa
दशमूलारिष्ट - Daśamūlāriṣṭa
दशमूलजीरकारिष्ट - Daśamūlajīrakāriṣṭa
दुरालभारिष्ट - Durālabhāriṣṭa
जीरकाद्यरिष्ट - Jīrakādyariṣṭa
विश्वामृतम् - Viśvāmṛtam
कर्पूरासव - Karpūrāsava
वरपासवम् - Varapāsavam
चित्रकासव - Citrakāsava
चविकासव - Cavikāsava
गुग्गुल्वासव - Guggulvāsava
मधूकासव - Madhūkāsava
पञ्चकोलासव - Pañcakolāsava
पिप्पल्यासव - Pippalyāsava
पूतिकरञ्जासव - Pūtikarañjāsava
पूतिवल्कासव - Pūtivalkāsava
आर्द्रकासव - Ārdrakāsava
सुरसासव - Surasāsava
वोषानृतम् - Voṣānṛtam
अग्निमुख चूर्ण - Agnimukha Cūrṇa
हुताशनादि चूर्ण / हुतभुगादि चूर्ण - Hutāśanādi Cūrṇa / Hutabhugādi Cūrṇa
इन्तुप्पु काणं चूर्ण - Intuppu Kāṇaṃ Cūrṇa
शिवक्षारपाचन चूर्ण - Śivakṣārapācana Cūrṇa
त्रिकटु चूर्ण - Trikaṭu Cūrṇa
अष्ट चूर्ण - Aṣṭa Cūrṇa
अविपत्ति चूर्ण - Avipatti Cūrṇa
अविपत्तिकर चूर्ण - Avipattikara Cūrṇa
भास्कर लवङ्ग चूर्ण - Bhāskara Lavaṅga Cūrṇa
बृहत् गङ्गाधर चूर्ण - Bṛhat Gaṅgādhara Cūrṇa
बृहत् वैश्वानर चूर्ण - Bṛhat Vaiśvānara Cūrṇa
चौषष्टि पिप्पली चूर्ण - Cauṣaṣṭi Pippalī Cūrṇa
चूर्णराजन् - Cūrṇarājan
दाडिमाष्टकं चूर्ण - Dāḍimāṣṭakaṃ Cūrṇa
हिङ्ग्वचादि चूर्ण - Hiṅgvacādi Cūrṇa
कर्पिञादि चूर्ण - Karpiñādi Cūrṇa
कपिठाष्टकं चूर्ण - Kapiṭhāṣṭakaṃ Cūrṇa
नारायण चूर्ण - Nārāyaṇa Cūrṇa
पञ्चकोलं चूर्ण - Pañcakolaṃ Cūrṇa
पञ्चसकार चूर्ण - Pañcasakāra Cūrṇa
रजन्यादि चूर्ण - Rajanyādi Cūrṇa
समसर्क्कर चूर्ण - Samasarkkara Cūrṇa
षड्धरण चूर्ण - Ṣaḍdharaṇa Cūrṇa
तालीसपत्रादि चूर्ण - Tālīsapatrādi Cūrṇa
वैश्वानर चूर्ण - Vaiśvānara Cūrṇa
विडङ्ग चूर्ण - Viḍaṅga Cūrṇa
योगराज चूर्ण - Yogarāja Cūrṇa
महाशङ्ख वटी / बृहत् शङ्ख वटी - Mahāśaṅkha Vaṭī / Bṛhat Śaṅkha Vaṭī
पटु पञ्चकादि गुलिका - Paṭu Pañcakādi Gulikā
सञ्जीवनी वटी - Sañjīvanī Vaṭī
शङ्ख वटी - Śaṅkha Vaṭī
अपराजित खलं गुलिका - Aparājita Khalaṃ Gulikā
आनृतकूठारं गुलिका - Ānṛtakūṭhāraṃ Gulikā
भुक्ताञ्जरी गुलिका - Bhuktāñjarī Gulikā
चन्द्रप्रभ गुलिका - Candraprabha Gulikā
चित्रकादि गुलिका - Citrakādi Gulikā
ग्रहम्यान्तकं गुलिका - Grahamyāntakaṃ Gulikā
पाथादि गुलिका - Pāthādi Gulikā (Proprietary)
तालीसपत्रादि वटक - Tālīsapatrādi Vaṭaka
व्योषादि वटक - Vyōṣādi Vaṭaka
वरणादि घृत - Varaṇādi Ghṛta
चिरुविल्वादि घृत - Ciruvilvādi Ghṛta
इन्दुक्लान्तं घृत - Induklāntaṃ Ghṛta
गुलूच्यादि घृत - Gulūcyādi Ghṛta
पिप्पली पिप्पलीमूलादि घृत - Pippalī Pippalīmūlādi Ghṛta
सप्तसार घृत - Saptasāra Ghṛta
षट्पल घृत - Ṣaṭpala Ghṛta
सूरणादि घृत - Sūraṇādi Ghṛta
आर्द्रक रसायन - Ārdraka Rasāyana
बाहुशाल गुल - Bāhuśāla Gula
चित्रक हरीतकी लेह्य - Citraka Harītakī Lēhya
कल्याण गुल - Kalyāṇa Gula
मातुल रसायन - Mātula Rasāyana
सौभाग्यसुण्ठी मोदक - Saubhāgyasuṇṭhī Modaka
सूर्णावलेह - Sūrṇāvalēha
विल्वादि लेह्य - Vilwādi Lēhya
इंजी लेह्य - Iñjī Lēhya (Proprietary)
अयमोदक द्रावक - Ayamodaka Drāvaka
दीप्याक रस - Dīpyāka Rasa (Proprietary)
रसोनादि द्रावक - Rasonādi Drāvaka (Proprietary)
सितार्द्रक - Sitārdraka
पञ्चलवण भस्म - Pañcalavaṇa Bhasma
कांस्य भस्म - Kāṃsya Bhasma
ताम्र भस्म - Tāmra Bhasma
शान्स्क भस्म - Śānśka Bhasma
वैक्रान्त भस्म - Vaikrānta Bhasma
शङ्ख भस्म - Śaṅkha Bhasma
वराटिका भस्म - Varāṭikā Bhasma
स्वयमग्नि भस्म - Svayamagni Bhasma
धात्री लोह - Dhātrī Loha
तारा मण्डूर - Tārā Maṇḍūra
विडङ्ग लोह - Viḍaṅga Loha
विषम ज्वरान्तक लोह - Viṣama Jvarāntaka Loha
मकरध्वज रस - Makaradhvaja Rasa
रस सिन्दूर - Rasa Sindūra
सिद्धमकरध्वज - Siddhamakaradhvaja
अग्निकुमार रस - Agnikumāra Rasa
अग्नितुन्दी रस / अग्नितुन्दी वटी - Agnitundī Rasa / Agnitundī Vaṭī
गन्धक वटी - Gandhaka Vaṭī
लाखुक्रव्याद रस - Lākhukravyāda Rasa
सूतशेखर रस - Sūtaśēkhara Rasa