A Comprehensive Guide to Ayurvedic Specialties
Sthoulya (स्थौल्य - obesity)
अशनादि गण कषाय (Asanādi Gaṇa Kashāya)
वरादि कषाय / वरासनादि कषाय (Varādi Kashāya / Varāsanādi Kashāya)
चित्रकादि कषाय (Citrakādi Kashāya)
गुग्गुलुतिक्तकं कषाय (Guggulutiktakam Kashāya)
लोध्रादि गण कषाय (Lōdhādi Gaṇa Kashāya)
महा मञ्जिष्ठादि कषाय (Mahā Mañjishṭhādi Kashāya)
रसोनादि कषाय (Rasōnādi Kashāya)
पञ्चतिक्तकं कषाय (Pañcatiktakam Kashāya)
अयस्कृति (Ayaskṛti)
गुग्गुलुतिक्तारिष्ट (Guggulutiktārishta)
लोध्रासव (Lōdhrāsava)
निम्बामृतासव (Nimbāmṛtāsava)
विडङ्गादि चूर्ण / यव लोह चूर्ण (Viḍaṅgādi Cūrṇa / Yava Lōha Cūrṇa)
अमृतादि चूर्ण (Amṛtāadi Cūrṇa)
त्रिफला चूर्ण (Triphalā Cūrṇa)
गोमूत्र हरीतकी (Gōmūtra Harītakī)
त्रिकटु चूर्ण (Trikaṭu Cūrṇa)
पञ्चकोल चूर्ण (Pañcakōla Cūrṇa)
व्योषादि गुग्गुलु चूर्ण (Vyōshādi Guggulu Cūrṇa)
षड्धरण चूर्ण (Shaḍdharaṇa Cūrṇa)
कोलकुलथादि चूर्ण (Kōlakulathādi Cūrṇa)
कोट्टंचुक्कादि चूर्ण (Kōṭṭamcukkādi Cūrṇa)
त्रिफला चूर्ण (Triphalā Cūrṇa)
विडङ्गादि गुलिका (Viḍaṅgādi Gulikā)
चन्द्रप्रभा वटी (Candraprabhā Vaṭī)
चित्रकादि गुलिका (Citrakādi Gulikā)
पञ्चनिम्बादि गुलिका (Pañcanimbādi Gulikā)
शिव गुलिका (Śiva Gulikā)
शिलाजत्वादि वटी (Śilājatvādi Vaṭī)
अमृता गुग्गुलु (Amṛtā Guggulu)
काञ्चनार गुग्गुलु (Kāñcanāra Guggulu)
नवक गुग्गुलु (Navaka Guggulu)
पुनर्नवा गुग्गुलु (Punarmavā Guggulu)
सप्तविंशति गुग्गुलु (Saptaviṃśati Guggulu)
त्रिफला गुग्गुलु (Triphalā Guggulu)
योगराज गुग्गुलु (Yōgarāja Guggulu)
गुग्गुलुतिक्तक घृत (Guggulutiktaka Ghṛta)
पञ्चतिक्तकं घृत (Pañcatiktakam Ghṛta)
वरपादि घृत (Varapādi Ghṛta)
दशमूल हरीतकी लेह्य (Daśamūla Harītakī Lēhya)
गोमूत्र हरीतकी लेह्य (Gōmūtra Harītakī Lēhya)
कल्याण क्षार (Kalyāṇa Kshāra)
कम्मद भस्म (Kammada Bhasma)
लोह भस्म (Lōha Bhasma)
ताम्र भस्म (Tāmra Bhasma)
वङ्ग भस्म (Vaṅga Bhasma)
नवायस लोह (Navāyasa Lōha)
सप्तामृत लोह (Saptāmṛta Lōha)
तारा मण्डूर (Tārā Maṇḍūra)
विडङ्गादि लोह (Viḍaṅgādi Lōha)
अग्नितुण्डी वटी (Agnituṇḍī Vaṭī)
आरोग्यवर्द्धिनी रस (Ārōgyavarddhinī Rasa)
महालक्ष्मीविलास रस (Mahālakshmīvilāsa Rasa)
रस सिन्धूर (Rasa Sindhūra)