A Comprehensive Guide to Ayurvedic Specialties
Vātavyādhi वातव्याधि - Neurological/Musculoskeletal Disorders
आदारिकादि कषाय Ādārikādi Kaṣāya
अष्टवर्ग कषाय / बला सहचरादि कषाय Aṣṭavarga Kaṣāya / Balā Sahacarādi Kaṣāya
बला कुलथादि कषाय Balā Kulathādi Kaṣāya
बला सैरेयकादि कषाय Balā Sairēyakādi Kaṣāya
भद्रदार्वादि कषाय Bhadradārvādi Kaṣāya
चित्रकादि कषाय / षड्धरणं कषाय Citrakādi Kaṣāya / Ṣaḍdharanam Kaṣāya
धनदनयनादि कषाय Dhanadanayanādi Kaṣāya
द्विगुणरास्नादि कषाय / महा रास्नादि कषाय / रास्ना द्विगुणभाग कषाय Dviguṇarāsnādi Kaṣāya / Mahā Rāsnādi Kaṣāya / Rāsnā Dviguṇabhāga Kaṣāya
गन्धर्वहस्तादि कषाय Gandharvahastādi Kaṣāya
गुग्गुलुतिक्तकं कषाय Guggulutiktakam Kaṣāya
इन्दुकान्तं कषाय Indukāntam Kaṣāya
महारास्नादि कषाय / रास्नादि कषाय / वलिय रास्नादि Mahārasnādi Kaṣāya / Rāsnādi Kaṣāya / Valiya Rāsnādi
प्रसारण्यादि कषाय Prasāranyādi Kaṣāya
रास्ना तामलक्यादि कषाय / रास्नादि कषाय Rāsnā Tāmalakyādi Kaṣāya / Rāsnādi Kaṣāya
रास्ना शुण्ठ्यादि कषाय Rāsnā Śuṇṭhyādi Kaṣāya
रसोनादि कषाय / लशुनादि कषाय Rasōnādi Kaṣāya / Laśunādi Kaṣāya
सहचर बलादि कषाय Sahacara Balādi Kaṣāya
सहचरादि कषाय Sahacarādi Kaṣāya
समिजस्थापनं कषाय Samijasthāpanam Kaṣāya
शतावर्यादि कषाय Śatāvaryādi Kaṣāya
शुण्ठी बलादि कषाय Śuṇṭhī Balādi Kaṣāya
व्योष चित्रकादि कषाय Vyōṣa Citrakādi Kaṣāya
अमृतोत्तरं कषाय Amṛtottaram Kaṣāya
नागाराद्यं कषाय Nāgāradyam Kaṣāya
बला गुलूच्यादि कषाय Balā Gulūcyādi Kaṣāya
रास्नैरण्डादि कषाय Rāsnaēraṇḍādi Kaṣāya
बला पुनर्नवादि कषाय Balā Punarnavādi Kaṣāya
रास्न पञ्चकं कषाय Rāsna Pañcakam Kaṣāya
भार्ङ्ग्यादि कषाय Bhārṅgyādi Kaṣāya
रास्ना सप्तकं कषाय Rāsnā Saptakam Kaṣāya
ब्रह्मी द्राक्षादि कषाय Brahmī Drākṣādi Kaṣāya
सप्तसारं कषाय Saptasāram Kaṣāya
दशमूलरास्नादि कषाय Daśamūlarāsnādi Kaṣāya
सुकुमारं कषाय Sukumāram Kaṣāya
धन्वन्तरं कषाय Dhānwantaram Kaṣāya
वरपादि कषाय Varapādi Kaṣāya
जीवनीय गण कषाय Jīvanīya Gana Kaṣāya
विदार्यादि कषाय Vidāryādi Kaṣāya
महा मञ्जिष्ठादि कषाय Mahā Mañjiṣṭhādi Kaṣāya
नाडी कषाय Nāḍī Kaṣāya
बलारिष्ट Balāriṣṭa
गुग्गुलुतिक्तकारिष्ट Guggulutiktakāriṣṭa
अश्वगन्धारिष्ट Aśvagandhāriṣṭa
दशमूल जीरकारिष्ट Daśamūla Jīrakāriṣṭa
दशमूलारिष्ट Daśamūlāriṣṭa
देवदार्वारिष्ट Dēvadārvāriṣṭa
धन्वन्तारारिष्ट Dhānwantārāriṣṭa
अमृतारिष्ट Amṛtāriṣṭa
निम्बामृतासव / निम्बासव Nimbāmṛtāsava / Nimbāsava
गोमूत्रासव Gōmūtrāsava
गुग्गुल्वासव Guggulvāsava
हरीतक्यासव Harītakyāsava
पञ्चकोलासव Pañcakōlāsava
पिप्पल्यासव Pippalyāsava
शुण्ठी बलादि चूर्ण Śuṇṭhī Balādi Cūrṇa
व्योषादि गुग्गुलु चूर्ण / नवग गुग्गुलु चूर्ण Vyōṣādi Guggulu Cūrṇa / Navaga Guggulu Cūrṇa
कोलकुलत्थादि चूर्ण Kōlakulatthādi Cūrṇa
कोट्टंचुक्कादि चूर्ण Koṭṭamcukkādi Cūrṇa
उपनाह चूर्ण Upanāha Cūrṇa
अभया चूर्ण Abhayā Cūrṇa
अजमोदादि चूर्ण Ajamōdādi Cūrṇa
अर्धवैद्वान चूर्ण Ardhavaidvāna Cūrṇa
अश्वगन्ध चूर्ण Aśvagandha Cūrṇa
अश्वगन्धादि चूर्ण Aśvagandhādi Cūrṇa
बृहत् वैश्वानर चूर्ण Bṛhat Vaiśvānara Cūrṇa
चूर्णराजन् Cūrṇarājan
द्विरुत्तर चूर्ण Dviruttara Cūrṇa
गोमूत्र हरीतकी Gōmūtra Harītakī
हिङ्गुवचादि चूर्ण Hiṅguvacādi Cūrṇa
कपिकच्छु चूर्ण Kapikacchu Cūrṇa
नारसिंह चूर्ण Nārasiṃha Cūrṇa
नारायण चूर्ण Nārāyaṇa Cūrṇa
षड्धरण चूर्ण Ṣaḍdharana Cūrṇa
सुदर्शन चूर्ण Sudarśana Cūrṇa
त्रिफलायोलेप चूर्ण Triphalāyōlēpa Cūrṇa
उत्तम चूर्ण Uttama Cūrṇa
विदार्यादि चूर्ण Vidāryādi Cūrṇa
योगराज गुग्गुलु चूर्ण Yōgarāja Guggulu Cūrṇa
जडामयादि चूर्ण Jaḍāmayādi Cūrṇa
नागरादि चूर्ण Nāgarādi Cūrṇa
विदार्यादि चूर्ण Vidāryādi Cūrṇa [External]
अश्वगन्ध गुलिका Aśvagandha Gulikā
बलामधुकादि गुलिका Balāmadhukādi Gulikā
चन्द्रप्रभ गुलिका Candraprabha Gulikā
धन्वन्तरं गुलिका Dhānwantaram Gulikā
गोरोचनादि गुलिका Gōrōcanādi Gulikā
कस्तूर्यादि गुलिका Kastūryādi Gulikā
मग्दूर वटक Magdūra Vaṭaka
मर्म्म गुलिका Marmma Gulikā
सर्व रोगकुलान्तक गुलिका Sarva Rōgakulāntaka Gulikā
शिवा गुलिका Śivā Gulikā
सुवर्णमुक्तादि गुलिका Suvarṇamuktādi Gulikā
वचादि गुलिका Vacādi Gulikā
वायु गुलिका Vāyu Gulikā
वेत्रुनारान् गुलिका Vetrunārāṉ Gulikā
नवग गुग्गुलु / व्योषादि गुग्गुलु / मेदोहर गुग्गुलु Navaga Guggulu / Vyōṣādi Guggulu / Mēdōhara Guggulu
पञ्चामृत लोह गुग्गुलु Pañcāmṛta Lōha Guggulu
रास्नादि गुग्गुलु / रास्नादि गुलिका Rāsnādi Guggulu / Rāsnādi Gulikā
स्वर्ण गुग्गुलु Svarṇa Guggulu
त्रयोदशाङ्ग गुग्गुलु / आभा गुग्गुलु Trayōdaśāṅga Guggulu / Ābhā Guggulu
लाक्षा गुग्गुलु Lākṣā Guggulu
पञ्चतिक्त घृत गुग्गुलु Pañcatikta Ghṛta Guggulu
महायोगराज गुग्गुलु Mahāyōgarāja Guggulu
शिव गुग्गुलु Śiva Guggulu
वातारि गुग्गुलु Vātāri Guggulu
योगराज गुग्गुलु Yōgarāja Guggulu
लशुनादि वटी Laśunādi Vaṭī
रसोनादि वटी Rasōnādi Vaṭī
बला तैल / बला चिन्नरुहादि तैल Balā Taila / Balā Cinnaruhādi Taila
भूनाग तैल Bhūnāga Taila
बृहत् विष्णु तैल Bṛhat Viṣṇu Taila
चिञ्चादि तैल लघु Ciñcādi Taila Laghū
चिञ्चादि तैल बृहत् Ciñcādi Taila Bṛhat
हिमसागर तैल Himasāgara Taila
कार्प्पासास्थ्यादि तैल Kārppāsāsthyādi Taila
कर्पूरादि तैल Karpūrādi Taila
केतकीमूलादि तैल / केतक्यादि तैल Kētakīmūlādi Taila / Kētakyādi Taila
कोट्टंचुक्कादि तैल Koṭṭamcukkādi Taila
कुरुन्तोट्टि एण्ण Kuruntōṭṭi Eṇṇa
महा कुक्कुतमांस तैल Mahā Kukkutamāṃsa Taila
माष तैल Māṣa Taila
महाबला तैल Mahābalā Taila
महानारायण तैल / नारायण तैल बृहत् Mahānārāyaṇa Taila / Nārāyaṇa Taila Bṛhat
महामाहान् तैल Mahāmāhān Taila
महाराज प्रसारणी तैल Mahārāja Prasāraṇī Taila
माषसैन्धव तैल Māṣasaindhava Taila
नारायण तैल लघु / मध्यम नारायण तैल Nārāyaṇa Taila Laghū / Madhyama Nārāyaṇa Taila
निम्बामृतादि तैल / गुग्गुलुतिक्तकं तैल Nimbāmṛtādi Taila / Guggulutiktakam Taila
परिपतकेर क्षीरादि तैल Paripatakēra Kṣīrādi Taila
प्रभञ्जन विमर्द्दनं तैल / प्रभञ्जनं तैल Prabhañjana Vimarddanam Taila / Prabhañjanam Taila
प्रसारणी तैल लघु Prasāraṇī Taila Laghū
प्रसारणी तैल बृहत् Prasāraṇī Taila Bṛhat
रस तैल Rasa Taila
रास्नादि तैल / रास्ना दशमूलादि तैल Rāsnādi Taila / Rāsnā Daśamūlādi Taila
रसोन तैल Rasōna Taila
सहचरादि तैल लघु / भेल तैल Sahacarādi Taila Laghū / Bhēla Taila
सहचरादि तैल बृहत् Sahacarādi Taila Bṛhat
शुद्धबला तैल Śuddhabalā Taila
वाताशनि तैल Vātāśani Taila
वरणादि तैल Varaṇādi Taila
वरुपी तैल Varupī Taila
विषगर्भ तैल Viṣagarbha Taila
विष्णु तैल Viṣṇu Taila
बलाश्वगन्धादि तैल Balāśvagandhādi Taila
बृहत् सैन्धवादि तैल Bṛhat Saindhavādi Taila
चन्दन बला लाक्षादि तैल Candana Balā Lākṣādi Taila
धन्वन्तरं तैल Dhānwantaram Taila
गन्ध तैल Gandha Taila
क्षीरबल तैल Kṣīrabala Taila
लाक्षादि तैल बृहत् Lākṣādi Taila Bṛhat
मधुयष्ट्यादि तैल Madhuyasṭyādi Taila
पञ्चाम्ल तैल Pañcāmla Taila
रास्नादि तैल [Another ref] Rāsnādi Taila [Another ref]
षाष्टिक तैल Śāṣṭika Taila
शिलारस तैल Śilārasa Taila
श्रीगोपाल तैल Śrīgōpāla Taila
निम्बामृतादि एरण्ड Nimbāmṛtādi Ēraṇḍa
पिण्णायक तैल Piṇṇāyaka Taila
बला तैल Balā Taila
सहचरादि तैल Sahacarādi Taila
एरण्ड सुकुमार Ēraṇḍa Sukumāra
गन्ध तैल Gandha Taila
गन्धर्वहस्त तैल Gandharvahasta Taila
गन्धर्वहस्तादि एरण्ड Gandharvahastādi Ēraṇḍa
कार्प्पासास्थ्यादि तैल Kārppāsāsthyādi Taila
महाराज प्रसारणी तैल Mahārāja Prasāraṇī Taila
शताह्वादि तैल Śatāhvādi Taila
महा नारायण तैल Mahā Nārāyaṇa Taila
पिप्पल्यादि अनुवासन तैल Pippalyādi Anuvāsana Taila
सहचरादि तैल Sahacarādi Taila
कार्प्पासास्थ्यादि तैल [Āvartti] Kārppāsāsthyādi Taila [Āvartti]
सहचरादि तैल [Āvartti] Sahacarādi Taila [Āvartti]
धन्वन्तरं तैल [Āvartti] Dhānwantaram Taila [Āvartti]
क्षीरबल तैल [Āvartti] Kṣīrabala Taila [Āvartti]
निम्बामृतादि एरण्ड Nimbāmṛtādi Ēraṇḍa
गन्धर्वहस्तादि एरण्ड Gandharvahastādi Ēraṇḍa
एरण्ड सुकुमार Ēraṇḍa Sukumāra
सिन्दुवरेरण्ड Sinduvarēraṇḍa
पञ्चस्नेहं कुऴम्पु Pañcasnēham Kuzhampu
वातमर्द्दनं कुऴम्पु Vātamarddanam Kuzhampu
चिञ्चादि कुऴम्पु Small Ciñcādi Kuzhampu Small
कार्प्पासास्थ्यादि कुऴम्पु Kārppāsāsthyādi Kuzhampu
केतकीमूलादि कुऴम्पु Kētakīmūlādi Kuzhampu
कोट्टंचुक्कादि कुऴम्पु Koṭṭamcukkādi Kuzhampu
प्रभञ्जन विमर्द्दनं कुऴम्पु Prabhañjana Vimarddanam Kuzhampu
सहचरादि कुऴम्पु Sahacarādi Kuzhampu
बलाश्वगन्धादि कुऴम्पु Balāśvagandhādi Kuzhampu
धन्वन्तरं कुऴम्पु Dhānwantaram Kuzhampu
धन्वन्तरं मुक्कूट्टु Dhānwantaram Mukkūṭṭu
विदार्यादि यमक Vidāryādi Yamaka
कर्पूरादि केर Karpūrādi Kēra
परिपतकेर क्षीरादि केर Paripatakēra Kṣīrādi Kēra
मुरिवेप्प Murivēppa
अश्वगन्धादि घृत Aśvagandhādi Ghṛta
बृहत्छगलादि घृत Bṛhatchagalādi Ghṛta
गुग्गुलुतिक्तकं घृत / पञ्चतिक्त गुग्गुलु घृत Guggulutiktakam Ghṛta / Pañcatikta Guggulu Ghṛta
इन्दुकान्तं घृत Indukāntam Ghṛta
महास्नेह Mahāsnēha
रास्नादि घृत Rāsnādi Ghṛta
सर्वामयान्तक घृत Sarvāmayāntaka Ghṛta
विदार्यादि गण घृत / रस घृत Vidāryādi Gana Ghṛta / Rasa Ghṛta
अमृतप्राश घृत Amṛtaprāśa Ghṛta
मिश्रकस्नेह Miśrakasnēha
निर्गुण्डी घृत Nirguṇḍī Ghṛta
पञ्चतिक्तकं घृत Pañcatiktakam Ghṛta
रास्ना दशमूलं Rāsnā Daśamūlam
सप्तसारं घृत Saptasāram Ghṛta
सुकुमार घृत Sukumāra Ghṛta
वरपादि घृत Varapādi Ghṛta
विदार्यादि घृत Vidāryādi Ghṛta
विदारिकाल्यापकं Vidārikālyāpakam
Many of the Cūrṇa Kalpana listed above are used for Lepa
अजमांस रसायन Ajamāṃsa Rasāyana
अश्वगन्धादि लेह्य Aśvagandhādi Lēhya
बाहुशाल गुल Bāhuśāla Gula
दशमूल हरीतकी लेह्य Daśamūla Harītakī Lēhya
दशमूल रसायन Daśamūla Rasāyana
धन्वन्तर रसायन Dhānwantara Rasāyana
गोमूत्र हरीतकी लेह्य Gōmūtra Harītakī Lēhya
हरीतक्यादि रसायन Harītakyādi Rasāyana
हिङ्गुत्रिगुण लेह्य Hiṅgutriguṇa Lēhya
नवयो लेह्य Navayō Lēhya
परूषकादि लेह्य Parūṣakādi Lēhya
सुकुमार रसायन Sukumāra Rasāyana
विदार्यादि लेह्य Vidāryādi Lēhya
पोट्टिन् द्रावक / भैSर्क / महिष द्रावक Pōṭṭin Drāvaka / Bhaisark / Mahiṣa Drāvaka
कुक्कुटण्ड त्वक् भस्म Kukkutaṇḍa Tvak Bhasma
अभ्रक भस्म Abhraka Bhasma
चन्दमारुत सिन्दूर Candamāruta Sindūra
मुक्ता भस्म Muktā Bhasma
मुक्ता शुक्ति भस्म Muktā Śukti Bhasma
स्वर्ण भस्म Svarṇa Bhasma
रजत भस्म Rajata Bhasma
लोह भस्म Lōha Bhasma
वङ्ग भस्म Vaṅga Bhasma
नाग भस्म Nāga Bhasma
ताम्र भस्म Tāmra Bhasma
कांस्य भस्म Kāṃsya Bhasma
मण्डूर भस्म Maṇḍūra Bhasma
रस सिन्दूर Rasa Sindūra
मकरध्वज Makaradhvaja
पञ्जाननरस लोह Pañjānanarasa Lōha
ताप्यादि लोह Tāpyādi Lōha
मल्ल सिन्दूर Malla Sindūra
समीरपन्नाग रस Samīrapannāga Rasa
सिद्धमकरध्वज रस Siddhamakaradhvaja Rasa
ब्रह्मी वटी Brahmī Vaṭī
बृहत् वातचिन्तामणि रस Bṛhat Vātacintāmaṇi Rasa
चतुर्मुख रस Caturmukha Rasa
एकाङ्गवीर रस Ēkāṅgavīra Rasa
महा वातविध्वंसन रस Mahā Vātavidhwamsana Rasa
रसराजन् / रसराज रस Rasarājan / Rasarāja Rasa
वातगजाङ्कुश रस Vātagajāṅkuśa Rasa
वातविध्वसन रस Vātavidhwasana Rasa
योगेन्द्र रस Yōgēndra Rasa
बृहत् पूर्णचन्द्र रस Bṛhat Pūrṇacandra Rasa
लक्ष्मी विलास रस Lakṣmī Vilāsa Rasa
मुक्ता पञ्चामृत रस Muktā Pañcāmṛta Rasa
सुवर्ण वसन्तमालती रस Suvarṇa Vasantamālatī Rasa
त्रैलोक्यचिन्तामणि रस Trailōkyacintāmaṇi Rasa
वातगजेन्द्र सिंह रस Vātagajēndra Siṃha Rasa
वातकुलान्तक रस Vātakulāntaka Rasa