A Comprehensive Guide to Ayurvedic Specialties
भगन्दरः Bhagandara
चिरुविल्वादि कषाय Ciruvilvādi Kashaya
दुष्पर्शकादि कषाय Duṣparśakādi Kashaya
गन्धर्वहस्तादि कषाय Gandharvahastādi Kashaya
गुग्गुलुतिक्तकं कषाय Guggulutiktakaṃ Kashaya
महातिक्तकं कषाय Mahātiktakaṃ Kashaya
निम्बादि कषाय Nimbādi Kashaya
पटोलादि गण कषाय Paṭolādi Gaṇa Kashaya
पटोलमूलादि कषाय Paṭolamūlādi Kashaya
तिक्तकं कषाय Tiktakaṃ Kashaya
त्रायन्त्यादि कषाय Trāyantyādi Kashaya
वरणादि कषाय Varaṇādi Kashaya
अभयारिष्टं Abhayāriṣṭaṃ
अमृतारिष्टं Amṛtāriṣṭaṃ
दन्त्यारिष्टं Dantyāriṣṭaṃ
दशमूलारिष्ट Daśamūlāriṣṭa
एलाद्यरिष्टं Ēlādyariṣṭaṃ
गुग्गुलुतिक्तकारिष्ट Guggulutiktakāriṣṭa
विडङ्गारिष्ट Viḍaṅgāriṣṭa
गुग्गुल्वासव Guggulvāsava
हरीतक्यासव Harītakyāsava
लोहासव Lohāsava
निम्बामृतासव Nimbāmṛtāsava
पटालासवं Paṭālāsavaṃ
पुष्करमूलासव Puṣkaramūlāsava
पूतिवल्क्कासव Pūtivalkkāsava
सुदर्शनास्वं Sudarśanāsvam
वरणासवं Varaṇāsavaṃ
गुग्गुलुपञ्चपल चूर्ण Guggulupañcapala Cūrṇa
योगराज चूर्ण Yogarāja Cūrṇa
अविपत्ति चूर्ण Avipatti Cūrṇa
मधुक चूर्ण Madhuka Cūrṇa
भास्कर लवण Bhāskara Lavaṇa
पत्थ्यादि चूर्ण Patthyādi Cūrṇa
बृहत् त्रिफला चूर्ण Bṛhat Triphalā Cūrṇa
यष्टी त्रिफला चूर्ण Yaṣṭī Triphalā Cūrṇa
नारायण चूर्ण Nārāyaṇa Cūrṇa
दुष्पर्शकादि चूर्ण Duṣparśakādi Cūrṇa
गुग्गुलु पञ्चपल गुलिक Guggulu Pañcapala Gulika
चन्द्रप्रभा गुलिक Candraprabhā Gulika
पञ्चनिम्बादि गुलिक Pañcanimbādi Gulika
शिवा गुलिक Śivā Gulika
सप्तविंशति गुग्गुलु Saptaviṃśati Guggulu
त्रिफला गुग्गुलु Triphalā Guggulu
योगराज गुग्गुलु वटिका Yogarāja Guggulu Vaṭikā
अमृता गुग्गुलु Amṛtā Guggulu
काञ्चनार गुग्गुलु Kāñcanāra Guggulu
कैशोर गुग्गुलु Kaiśōra Guggulu
महायागराज गुग्गुलु Mahāyāgarāja Guggulu
पञ्चतिक्त घृत गुग्गुलु Pañcatikta Ghṛta Guggulu
काट्टप्प कौङ्ग्यादि तैल Kāṭṭappa Kouṅgyādi Taila
मुरिवेण्ण Muriveṇṇa
जात्यादि तैल Jātyādi Taila
गन्धर्वेरण्ड तैल Gandharvēraṇḍa Taila
निम्बामृतादि आवणक्केण्ण Nimbāmṛtādi Āvaṇakkēṇṇa
आरग्वध महातिक्थकं घृत Āragvadha Mahātikthakaṃ Ghṛta
चिरुविल्वादि घृत Ciruvilvādi Ghṛta
गुग्गुलुतिक्तक घृत Guggulutiktaka Ghṛta
महा तिक्तकं घृत Mahā Tiktakaṃ Ghṛta
महत् पञ्चगव्य घृत Mahat Pañcagavya Ghṛta
मिश्रक स्नेह Miśraka Snēha
सुकुमार घृत Sukumāra Ghṛta
तिक्तकं घृत Tiktakaṃ Ghṛta
वरणादि घृत Varaṇādi Ghṛta
जात्यादि घृत Jātyādi Ghṛta
महातिक्तकं घृत Mahātiktakaṃ Ghṛta
तिक्तक घृत Tiktaka Ghṛta
दन्ती हरीतकी लेह्य Dantī Harītakī Lēhya
दशमूल हरीतकी लेह्य Daśamūla Harītakī Lēhya
हृद्य विरेचन Hṛdya Virēcana
मधुष्णुही रसायन बृहत् Madhuṣṇuhī Rasāyana B
मधुष्णुही रसायन लघु Madhuṣṇuhī Rasāyana S
महातिक्थक मधुष्णुही Mahātikthaka Madhuṣṇuhī
माणिभद्र गुलं Māṇibhadra Gulaṃ
नयोपां लेह्य Nayōpāṃ Lēhya
कल्याण गुलं Kalyāṇa Gulaṃ
सूरणादि लेह्य Sūraṇādi Lēhya
गन्धक भस्म Gandhaka Bhasma
हिङ्गुल भस्म Hiṅgula Bhasma / चायिल्य सिन्दूर Cāyilya Sindūra
रस सिन्दूर Rasa Sindūra
सुवर्ण वङ्ग Suvarṇa Vaṅga
तालक भस्म Tālaka Bhasma
ताम्र भस्म Tāmra Bhasma
रसगन्धि मेऴुकु Rasagandhi Mezhuku
बोलबध रस Bōlabadha Rasa
महा लक्ष्मीविलास रस Mahā Lakṣmīvilāsa Rasa
गन्धक रसायन Gandhaka Rasāyana
रसमाणिक्य Rasamāṇikya
---