A Comprehensive Guide to Ayurvedic Specialties
Kṛmi (Intestinal Worms/Parasites)
चन्द्रशूरादि कषाय Candraśūrādi Kaṣāya
निर्गुण्ड्यादि कषाय Nirguṇḍyādi Kaṣāya
विलङ्गकृष्णादि कषाय Vilaṅgakṛṣṇādi Kaṣāya
अमृतोत्तरं कषाय Amr̥tōttaram Kaṣāya
असनादि गण कषाय Asanādi Gana Kaṣāya
कटुकामलकादि कषाय Katukāmalakādi Kaṣāya
नागरादि कषाय Nāgarādi Kaṣāya
पञ्चकोलं कषाय Pañcakōlam Kaṣāya
पञ्चतिक्तकं कषाय Pañcatiktakam Kaṣāya
पटोलादि कषाय Paṭōlādi Kaṣāya
विडङ्गारिष्ट Viḍaṅgāriṣṭa
अभयारिष्ट Abhayāriṣṭa
आयस्कृति अरिष्ट Āyaskr̥ti Ariṣṭa
दन्त्यारिष्ट Dantyāriṣṭa
दुरालभारिष्ट Durālabhāriṣṭa
खदिरारिष्ट Khadirāriṣṭa [Proprietary]
मण्डूराद्यरिष्ट Maṇḍūrādyariṣṭa [Proprietary]
पर्पटकारिष्ट Parpaṭakāriṣṭa [Proprietary]
सुरसासव Surasāsava [Proprietary]
चविकासव Cavikāsava
गोमूत्रासव Gōmūtrāsava
गुग्गुल्वासव Guggulvāsava
लोढ्रासव Lōḍhrāsava
पञ्चकोलासव Pañcakōlāsava
पूतिकरञ्जासव Pūtikarañjāsava
पूतिवल्कासव Pūtivalkāsava
कृमिघ्न चूर्ण Kṛmighna Cūrṇa
विडङ्ग चूर्ण Viḍaṅga Cūrṇa
अष्ट चूर्ण Aṣṭa Cūrṇa
अविपत्ति चूर्ण Avipatti Cūrṇa
द्विरुत्तर चूर्ण Dviruttara Cūrṇa
गोमूत्र हरीतकी चूर्ण Gōmūtra Harītakī Cūrṇa
हिङ्गुवचादि चूर्ण Hiṅguvacādi Cūrṇa
खदिर चूर्ण Khadira Cūrṇa
पञ्चकोलं चूर्ण Pañcakōlam Cūrṇa
पुष्यानुग चूर्ण Puṣyanuga Cūrṇa
राजन्यादि चूर्ण Rājanyādi Cūrṇa
शिवक्षारपाचन चूर्ण Śivakṣārapācana Cūrṇa
षड्धराण चूर्ण Ṣaḍdharāṇa Cūrṇa
विडङ्गादि / यव लोह चूर्ण Viḍaṅgādi / Yava Lōha Cūrṇa
योगराज गुग्गुलु चूर्ण Yōgarāja Guggulu Cūrṇa
कृमिशोधिनी चूर्ण Kṛmiśōdhinī Cūrṇa [Proprietary]
विलङ्गादि चूर्ण Vilaṅgādi Cūrṇa [Proprietary]
कृमिघ्न गुलिका Kṛmighna Gulikā / कृमिघ्न वटिका Kṛmighna Vaṭikā
कृमिकूठारं गुलिका Kṛmikūṭhāram Gulikā
कृमिशोधिनी गुलिका Kṛmiśōdhinī Gulikā
चित्रकादि गुलिका Citrakādi Gulikā
ग्रहण्यन्तकं गुलिका Grahanyantakam Gulikā
कङ्कायण गुलिका Kaṅkāyaṇa Gulikā
माण्डूर वटक Māṇḍūra Vaṭaka
पथ्यादि गुलिका Pathyādi Gulikā
पुष्यानुगं गुलिका Puṣyanugam Gulikā
सजीवनी वटी Sajīvanī Vaṭī
शिवा गुलिका Śivā Gulikā
शूलहरण वटी Śūlaharaṇa Vaṭī
विरेचन गुलिका Virēcana Gulikā
सप्तविंशति गुग्गुलु Saptaviṁśati Guggulu
योगराज गुग्गुलु Yōgarāja Guggulu
योगराज गुग्गुलु वटिका Yōgarāja Guggulu Vaṭikā
अराग्वधादि चूर्ण Arāgvadhādi Cūrṇa [For external use]
खदिर चूर्ण Khadira Cūrṇa [For external Kṛmi]
दन्ती हरीतकी लेह्य Dantī Harītakī Lēhya
गोमूत्र हरीतकी लेह्य Gōmūtra Harītakī Lēhya
गुग्गुलुतिक्तक मधुष्नुही Guggulutiktaka Madhuṣṇuhī
कल्याण गुल Kalyāṇa Gula
महा विल्वादि लेह्य Mahā Vilvādi Lēhya
मणिभद्र गुल Maṇibhadra Gula
अयमोदक द्रावक Ayamōdaka Drāvaka
गन्धक भस्म Gandhaka Bhasma
गोदन्ती भस्म Gōdantī Bhasma
कल्याण क्षार Kalyāṇa Kṣāra
क्षारागद Kṣārāgada
विडङ्ग लोह Viḍaṅga Lōha
हंसमाण्डूर Haṁsamānḍūra
पुनर्नवा माण्डूर Puṇarnavā Mānḍūra
तारा माण्डूर Tārā Mānḍūra
कृमिमुद्गर रस Kṛmimudgara Rasa
कृमिकूठार रस Kṛmikūṭhāra Rasa
नित्यानन्द रस Nityānanda Rasa