A Comprehensive Guide to Ayurvedic Specialties
1. अश्वगन्धादि यमक
Aśvagandhādi yamaka
2. बलाश्वगन्धादि घृत
Balāśvagandhādi ghṛta
3. चिञ्चादि घृत
Ciñcādi ghṛta
4. चुवन्न घृत
Cuvanna ghṛta
regional term meaning "red";
5. देहपोषण यमक
Dehapōṣaṇa yamaka
6. धान्वन्तरं घृत
Dhānvantaraṃ ghṛta
7. धान्वन्तरं मक्कोल
Dhānvantaraṃ makkōla
8. दिनेशवल्यादि घृत
Dineśavalyādi ghṛta
9. दूर्वादि यमक
Dūrvādi yamaka
10. एलादि घृत
Elādi ghṛta
11. जीवन्त्यादि यमक
Jīvantyādi yamaka
12. कार्पासास्थ्यादि घृत
Kārpāsāsthyādi ghṛta
13. केतकीमूलादि घृत
Ketakīmūlādi ghṛta
14. कोट्टञ्चुक्कादि घृत
Koṭṭañcukkādi ghṛta
"Koṭṭañcukkādi" appears to be a regional plant name
15. लाक्षादि घृत
Lākṣādi ghṛta
16. नाल्पामरादि घृत
Nālpāmarādi ghṛta
17. निशोशिरादि घृत
Niśośirādi ghṛta
18. पञ्चमूलादि यमक
Pañcamūlādi yamaka
19. पञ्चस्नेहं घृत
Pañcasnēhaṃ ghṛta
20. पञ्चवल्कादि यमक
Pañcavalkādi yamaka
21. प्रभञ्जन विमर्दन
Prabhañjana vimardana
22. सहचरादि घृत
Sahacarādi ghṛta
23. वज्रकं घृत
Vajrakaṃ ghṛta
24. वातमर्दन घृत
Vātamardana ghṛta
25. विदार्यादि यमक
Vidāryādi yamaka